कृदन्तरूपाणि - निस् + दुह् + सन् - दुहँ प्रपूरणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्दुधुक्षणम्
अनीयर्
निर्दुधुक्षणीयः - निर्दुधुक्षणीया
ण्वुल्
निर्दुधुक्षकः - निर्दुधुक्षिका
तुमुँन्
निर्दुधुक्षितुम्
तव्य
निर्दुधुक्षितव्यः - निर्दुधुक्षितव्या
तृच्
निर्दुधुक्षिता - निर्दुधुक्षित्री
ल्यप्
निर्दुधुक्ष्य
क्तवतुँ
निर्दुधुक्षितवान् - निर्दुधुक्षितवती
क्त
निर्दुधुक्षितः - निर्दुधुक्षिता
शतृँ
निर्दुधुक्षन् - निर्दुधुक्षन्ती
शानच्
निर्दुधुक्षमाणः - निर्दुधुक्षमाणा
यत्
निर्दुधुक्ष्यः - निर्दुधुक्ष्या
अच्
निर्दुधुक्षः - निर्दुधुक्षा
घञ्
निर्दुधुक्षः
निर्दुधुक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः