कृदन्तरूपाणि - निस् + त्वङ्ग् - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्त्वङ्गनम्
अनीयर्
निस्त्वङ्गनीयः - निस्त्वङ्गनीया
ण्वुल्
निस्त्वङ्गकः - निस्त्वङ्गिका
तुमुँन्
निस्त्वङ्गितुम्
तव्य
निस्त्वङ्गितव्यः - निस्त्वङ्गितव्या
तृच्
निस्त्वङ्गिता - निस्त्वङ्गित्री
ल्यप्
निस्त्वङ्ग्य
क्तवतुँ
निस्त्वङ्गितवान् - निस्त्वङ्गितवती
क्त
निस्त्वङ्गितः - निस्त्वङ्गिता
शतृँ
निस्त्वङ्गन् - निस्त्वङ्गन्ती
ण्यत्
निस्त्वङ्ग्यः - निस्त्वङ्ग्या
अच्
निस्त्वङ्गः - निस्त्वङ्गा
घञ्
निस्त्वङ्गः
निस्त्वङ्गा


सनादि प्रत्ययाः

उपसर्गाः