कृदन्तरूपाणि - निस् + चक् - चकँ तृप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चकनम्
अनीयर्
निश्चकनीयः - निश्चकनीया
ण्वुल्
निश्चाककः - निश्चाकिका
तुमुँन्
निश्चकितुम्
तव्य
निश्चकितव्यः - निश्चकितव्या
तृच्
निश्चकिता - निश्चकित्री
ल्यप्
निश्चक्य
क्तवतुँ
निश्चकितवान् - निश्चकितवती
क्त
निश्चकितः - निश्चकिता
शानच्
निश्चकमानः - निश्चकमाना
ण्यत्
निश्चाक्यः - निश्चाक्या
अच्
निश्चकः - निश्चका
घञ्
निश्चाकः
क्तिन्
निश्चक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः