कृदन्तरूपाणि - निस् + कुक् - कुकँ आदाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्कोकनम्
अनीयर्
निष्कोकनीयः - निष्कोकनीया
ण्वुल्
निष्कोककः - निष्कोकिका
तुमुँन्
निष्कोकितुम्
तव्य
निष्कोकितव्यः - निष्कोकितव्या
तृच्
निष्कोकिता - निष्कोकित्री
ल्यप्
निष्कुक्य
क्तवतुँ
निष्कोकितवान् / निष्कुकितवान् - निष्कोकितवती / निष्कुकितवती
क्त
निष्कोकितः / निष्कुकितः - निष्कोकिता / निष्कुकिता
शानच्
निष्कोकमानः - निष्कोकमाना
ण्यत्
निष्कोक्यः - निष्कोक्या
घञ्
निष्कोकः
निष्कुकः - निष्कुका
क्तिन्
निष्कुक्तिः


सनादि प्रत्ययाः

उपसर्गाः