कृदन्तरूपाणि - निर् + सस् - षसँ स्वप्ने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःससनम् / निस्ससनम्
अनीयर्
निःससनीयः / निस्ससनीयः - निःससनीया / निस्ससनीया
ण्वुल्
निःसासकः / निस्सासकः - निःसासिका / निस्सासिका
तुमुँन्
निःससितुम् / निस्ससितुम्
तव्य
निःससितव्यः / निस्ससितव्यः - निःससितव्या / निस्ससितव्या
तृच्
निःससिता / निस्ससिता - निःससित्री / निस्ससित्री
ल्यप्
निःसस्य / निस्सस्य
क्तवतुँ
निःससितवान् / निस्ससितवान् - निःससितवती / निस्ससितवती
क्त
निःससितः / निस्ससितः - निःससिता / निस्ससिता
शतृँ
निःससन् / निस्ससन् - निःससती / निस्ससती
ण्यत्
निःसास्यः / निस्सास्यः - निःसास्या / निस्सास्या
अच्
निःससः / निस्ससः - निःससा - निस्ससा
घञ्
निःसासः / निस्सासः
क्तिन्
निःसस्तिः / निस्सस्तिः


सनादि प्रत्ययाः

उपसर्गाः