कृदन्तरूपाणि - निर् + श्रङ्क् - श्रकिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःश्रङ्कणम् / निश्श्रङ्कणम्
अनीयर्
निःश्रङ्कणीयः / निश्श्रङ्कणीयः - निःश्रङ्कणीया / निश्श्रङ्कणीया
ण्वुल्
निःश्रङ्ककः / निश्श्रङ्ककः - निःश्रङ्किका / निश्श्रङ्किका
तुमुँन्
निःश्रङ्कितुम् / निश्श्रङ्कितुम्
तव्य
निःश्रङ्कितव्यः / निश्श्रङ्कितव्यः - निःश्रङ्कितव्या / निश्श्रङ्कितव्या
तृच्
निःश्रङ्किता / निश्श्रङ्किता - निःश्रङ्कित्री / निश्श्रङ्कित्री
ल्यप्
निःश्रङ्क्य / निश्श्रङ्क्य
क्तवतुँ
निःश्रङ्कितवान् / निश्श्रङ्कितवान् - निःश्रङ्कितवती / निश्श्रङ्कितवती
क्त
निःश्रङ्कितः / निश्श्रङ्कितः - निःश्रङ्किता / निश्श्रङ्किता
शानच्
निःश्रङ्कमाणः / निश्श्रङ्कमाणः - निःश्रङ्कमाणा / निश्श्रङ्कमाणा
ण्यत्
निःश्रङ्क्यः / निश्श्रङ्क्यः - निःश्रङ्क्या / निश्श्रङ्क्या
अच्
निःश्रङ्कः / निश्श्रङ्कः - निःश्रङ्का - निश्श्रङ्का
घञ्
निःश्रङ्कः / निश्श्रङ्कः
निःश्रङ्का / निश्श्रङ्का


सनादि प्रत्ययाः

उपसर्गाः