कृदन्तरूपाणि - निर् + वेथ् - वेथृँ याचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वेथनम्
अनीयर्
निर्वेथनीयः - निर्वेथनीया
ण्वुल्
निर्वेथकः - निर्वेथिका
तुमुँन्
निर्वेथितुम्
तव्य
निर्वेथितव्यः - निर्वेथितव्या
तृच्
निर्वेथिता - निर्वेथित्री
ल्यप्
निर्वेथ्य
क्तवतुँ
निर्वेथितवान् - निर्वेथितवती
क्त
निर्वेथितः - निर्वेथिता
शानच्
निर्वेथमानः - निर्वेथमाना
ण्यत्
निर्वेथ्यः - निर्वेथ्या
अच्
निर्वेथः - निर्वेथा
घञ्
निर्वेथः
निर्वेथा


सनादि प्रत्ययाः

उपसर्गाः