कृदन्तरूपाणि - निर् + वङ्घ् - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वङ्घनम्
अनीयर्
निर्वङ्घनीयः - निर्वङ्घनीया
ण्वुल्
निर्वङ्घकः - निर्वङ्घिका
तुमुँन्
निर्वङ्घितुम्
तव्य
निर्वङ्घितव्यः - निर्वङ्घितव्या
तृच्
निर्वङ्घिता - निर्वङ्घित्री
ल्यप्
निर्वङ्घ्य
क्तवतुँ
निर्वङ्घितवान् - निर्वङ्घितवती
क्त
निर्वङ्घितः - निर्वङ्घिता
शानच्
निर्वङ्घमानः - निर्वङ्घमाना
ण्यत्
निर्वङ्घ्यः - निर्वङ्घ्या
अच्
निर्वङ्घः - निर्वङ्घा
घञ्
निर्वङ्घः
निर्वङ्घा


सनादि प्रत्ययाः

उपसर्गाः