कृदन्तरूपाणि - निर् + लुन्थ् - लुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्लुन्थनम्
अनीयर्
निर्लुन्थनीयः - निर्लुन्थनीया
ण्वुल्
निर्लुन्थकः - निर्लुन्थिका
तुमुँन्
निर्लुन्थितुम्
तव्य
निर्लुन्थितव्यः - निर्लुन्थितव्या
तृच्
निर्लुन्थिता - निर्लुन्थित्री
ल्यप्
निर्लुन्थ्य
क्तवतुँ
निर्लुन्थितवान् - निर्लुन्थितवती
क्त
निर्लुन्थितः - निर्लुन्थिता
शतृँ
निर्लुन्थन् - निर्लुन्थन्ती
ण्यत्
निर्लुन्थ्यः - निर्लुन्थ्या
घञ्
निर्लुन्थः
निर्लुन्थः - निर्लुन्था
निर्लुन्था


सनादि प्रत्ययाः

उपसर्गाः