कृदन्तरूपाणि - निर् + लङ्ख् + यङ् + णिच् - लखिँ गत्यर्थः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्लालङ्खनम्
अनीयर्
निर्लालङ्खनीयः - निर्लालङ्खनीया
ण्वुल्
निर्लालङ्खकः - निर्लालङ्खिका
तुमुँन्
निर्लालङ्ख्ययितुम्
तव्य
निर्लालङ्ख्ययितव्यः - निर्लालङ्ख्ययितव्या
तृच्
निर्लालङ्ख्ययिता - निर्लालङ्ख्ययित्री
ल्यप्
निर्लालङ्ख्य
क्तवतुँ
निर्लालङ्ख्यितवान् - निर्लालङ्ख्यितवती
क्त
निर्लालङ्ख्यितः - निर्लालङ्ख्यिता
शतृँ
निर्लालङ्ख्ययन् - निर्लालङ्ख्ययन्ती
शानच्
निर्लालङ्ख्ययमानः - निर्लालङ्ख्ययमाना
यत्
निर्लालङ्ख्यः - निर्लालङ्ख्या
अच्
निर्लालङ्खः - निर्लालङ्खा
निर्लालङ्खा


सनादि प्रत्ययाः

उपसर्गाः