कृदन्तरूपाणि - निर् + रङ्घ् - रघिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नीरङ्घणम्
अनीयर्
नीरङ्घणीयः - नीरङ्घणीया
ण्वुल्
नीरङ्घकः - नीरङ्घिका
तुमुँन्
नीरङ्घितुम्
तव्य
नीरङ्घितव्यः - नीरङ्घितव्या
तृच्
नीरङ्घिता - नीरङ्घित्री
ल्यप्
नीरङ्घ्य
क्तवतुँ
नीरङ्घितवान् - नीरङ्घितवती
क्त
नीरङ्घितः - नीरङ्घिता
शानच्
नीरङ्घमाणः - नीरङ्घमाणा
ण्यत्
नीरङ्घ्यः - नीरङ्घ्या
अच्
नीरङ्घः - नीरङ्घा
घञ्
नीरङ्घः
नीरङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः