कृदन्तरूपाणि - निर् + मान् - मानँ पूजायाम् - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्मीमांसनम् / निर्माननम्
अनीयर्
निर्मीमांसनीयः / निर्माननीयः - निर्मीमांसनीया / निर्माननीया
ण्वुल्
निर्मीमांसकः / निर्मानकः - निर्मीमांसिका / निर्मानिका
तुमुँन्
निर्मीमांसितुम् / निर्मानितुम्
तव्य
निर्मीमांसितव्यः / निर्मानितव्यः - निर्मीमांसितव्या / निर्मानितव्या
तृच्
निर्मीमांसिता / निर्मानिता - निर्मीमांसित्री / निर्मानित्री
ल्यप्
निर्मीमांस्य / निर्मान्य
क्तवतुँ
निर्मीमांसितवान् / निर्मानितवान् - निर्मीमांसितवती / निर्मानितवती
क्त
निर्मीमांसितः / निर्मानितः - निर्मीमांसिता / निर्मानिता
शानच्
निर्मीमांसमानः / निर्मानमानः - निर्मीमांसमाना / निर्मानमाना
यत्
निर्मीमांस्यः - निर्मीमांस्या
ण्यत्
निर्मान्यः - निर्मान्या
अच्
निर्मीमांसः / निर्मानः - निर्मीमांसा - निर्माना
घञ्
निर्मीमांसः / निर्मानः
निर्मीमांसा / निर्माना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः