कृदन्तरूपाणि - निर् + मङ्ग् - मगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्मङ्गनम्
अनीयर्
निर्मङ्गनीयः - निर्मङ्गनीया
ण्वुल्
निर्मङ्गकः - निर्मङ्गिका
तुमुँन्
निर्मङ्गितुम्
तव्य
निर्मङ्गितव्यः - निर्मङ्गितव्या
तृच्
निर्मङ्गिता - निर्मङ्गित्री
ल्यप्
निर्मङ्ग्य
क्तवतुँ
निर्मङ्गितवान् - निर्मङ्गितवती
क्त
निर्मङ्गितः - निर्मङ्गिता
शतृँ
निर्मङ्गन् - निर्मङ्गन्ती
ण्यत्
निर्मङ्ग्यः - निर्मङ्ग्या
अच्
निर्मङ्गः - निर्मङ्गा
घञ्
निर्मङ्गः
निर्मङ्गा


सनादि प्रत्ययाः

उपसर्गाः