कृदन्तरूपाणि - निर् + घग्घ् - घग्घँ हसने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्घग्घणम्
अनीयर्
निर्घग्घणीयः - निर्घग्घणीया
ण्वुल्
निर्घग्घकः - निर्घग्घिका
तुमुँन्
निर्घग्घितुम्
तव्य
निर्घग्घितव्यः - निर्घग्घितव्या
तृच्
निर्घग्घिता - निर्घग्घित्री
ल्यप्
निर्घग्घ्य
क्तवतुँ
निर्घग्घितवान् - निर्घग्घितवती
क्त
निर्घग्घितः - निर्घग्घिता
शतृँ
निर्घग्घन् - निर्घग्घन्ती
ण्यत्
निर्घग्घ्यः - निर्घग्घ्या
अच्
निर्घग्घः - निर्घग्घा
घञ्
निर्घग्घः
निर्घग्घा


सनादि प्रत्ययाः

उपसर्गाः