कृदन्तरूपाणि - निर् + ऋ - ऋ गतौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निररणम्
अनीयर्
निररणीयः - निररणीया
ण्वुल्
निरारकः - निरारिका
तुमुँन्
निरर्तुम्
तव्य
निरर्तव्यः - निरर्तव्या
तृच्
निरर्ता - निरर्त्री
ल्यप्
निरृत्य
क्तवतुँ
निरृतवान् - निरृतवती
क्त
निरृतः - निरृता
शतृँ
निरिय्रत् / निरिय्रद् - निरिय्रती
ण्यत्
निरार्यः - निरार्या
अच्
निररः - निररा
घञ्
निरारः
क्तिन्
निरृतिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः