कृदन्तरूपाणि - नाध् + यङ् + सन् + णिच् - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नानाध्येषणम्
अनीयर्
नानाध्येषणीयः - नानाध्येषणीया
ण्वुल्
नानाध्येषकः - नानाध्येषिका
तुमुँन्
नानाध्येषयितुम्
तव्य
नानाध्येषयितव्यः - नानाध्येषयितव्या
तृच्
नानाध्येषयिता - नानाध्येषयित्री
क्त्वा
नानाध्येषयित्वा
क्तवतुँ
नानाध्येषितवान् - नानाध्येषितवती
क्त
नानाध्येषितः - नानाध्येषिता
शतृँ
नानाध्येषयन् - नानाध्येषयन्ती
शानच्
नानाध्येषयमाणः - नानाध्येषयमाणा
यत्
नानाध्येष्यः - नानाध्येष्या
अच्
नानाध्येषः - नानाध्येषा
घञ्
नानाध्येषः
नानाध्येषा


सनादि प्रत्ययाः

उपसर्गाः