कृदन्तरूपाणि - नाथ् + सन् - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निनाथिषणम्
अनीयर्
निनाथिषणीयः - निनाथिषणीया
ण्वुल्
निनाथिषकः - निनाथिषिका
तुमुँन्
निनाथिषितुम्
तव्य
निनाथिषितव्यः - निनाथिषितव्या
तृच्
निनाथिषिता - निनाथिषित्री
क्त्वा
निनाथिषित्वा
क्तवतुँ
निनाथिषितवान् - निनाथिषितवती
क्त
निनाथिषितः - निनाथिषिता
शतृँ
निनाथिषन् - निनाथिषन्ती
शानच्
निनाथिषमाणः - निनाथिषमाणा
यत्
निनाथिष्यः - निनाथिष्या
अच्
निनाथिषः - निनाथिषा
घञ्
निनाथिषः
निनाथिषा


सनादि प्रत्ययाः

उपसर्गाः