कृदन्तरूपाणि - नाथ् + णिच् - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नाथनम्
अनीयर्
नाथनीयः - नाथनीया
ण्वुल्
नाथकः - नाथिका
तुमुँन्
नाथयितुम्
तव्य
नाथयितव्यः - नाथयितव्या
तृच्
नाथयिता - नाथयित्री
क्त्वा
नाथयित्वा
क्तवतुँ
नाथितवान् - नाथितवती
क्त
नाथितः - नाथिता
शतृँ
नाथयन् - नाथयन्ती
शानच्
नाथयमानः - नाथयमाना
यत्
नाथ्यः - नाथ्या
अच्
नाथः - नाथा
युच्
नाथना


सनादि प्रत्ययाः

उपसर्गाः