कृदन्तरूपाणि - ध्वाङ्क्ष् - ध्वाक्षिँ ध्माक्षिँ काङ्क्षायाम् घोरवासिते च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ध्वाङ्क्षणम्
अनीयर्
ध्वाङ्क्षणीयः - ध्वाङ्क्षणीया
ण्वुल्
ध्वाङ्क्षकः - ध्वाङ्क्षिका
तुमुँन्
ध्वाङ्क्षितुम्
तव्य
ध्वाङ्क्षितव्यः - ध्वाङ्क्षितव्या
तृच्
ध्वाङ्क्षिता - ध्वाङ्क्षित्री
क्त्वा
ध्वाङ्क्षित्वा
क्तवतुँ
ध्वाङ्क्षितवान् - ध्वाङ्क्षितवती
क्त
ध्वाङ्क्षितः - ध्वाङ्क्षिता
शतृँ
ध्वाङ्क्षन् - ध्वाङ्क्षन्ती
ण्यत्
ध्वाङ्क्ष्यः - ध्वाङ्क्ष्या
अच्
ध्वाङ्क्षः - ध्वाङ्क्षा
घञ्
ध्वाङ्क्षः
ध्वाङ्क्षा


सनादि प्रत्ययाः

उपसर्गाः