कृदन्तरूपाणि - ध्राख् + यङ्लुक् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दाध्राखणम्
अनीयर्
दाध्राखणीयः - दाध्राखणीया
ण्वुल्
दाध्राखकः - दाध्राखिका
तुमुँन्
दाध्राखितुम्
तव्य
दाध्राखितव्यः - दाध्राखितव्या
तृच्
दाध्राखिता - दाध्राखित्री
क्त्वा
दाध्राखित्वा
क्तवतुँ
दाध्राखितवान् - दाध्राखितवती
क्त
दाध्राखितः - दाध्राखिता
शतृँ
दाध्राखन् - दाध्राखती
ण्यत्
दाध्राख्यः - दाध्राख्या
अच्
दाध्राखः - दाध्राखा
घञ्
दाध्राखः
दाध्राखा


सनादि प्रत्ययाः

उपसर्गाः