कृदन्तरूपाणि - ध्रस् - उँध्रसँ उघ्रसँ उञ्छे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ध्रासनम् / ध्रसनम्
अनीयर्
ध्रासनीयः / ध्रसनीयः - ध्रासनीया / ध्रसनीया
ण्वुल्
ध्रासकः - ध्रासिका
तुमुँन्
ध्रासयितुम् / ध्रसितुम्
तव्य
ध्रासयितव्यः / ध्रसितव्यः - ध्रासयितव्या / ध्रसितव्या
तृच्
ध्रासयिता / ध्रसिता - ध्रासयित्री / ध्रसित्री
क्त्वा
ध्रासयित्वा / ध्रसित्वा / ध्रस्त्वा
क्तवतुँ
ध्रासितवान् / ध्रस्तवान् - ध्रासितवती / ध्रस्तवती
क्त
ध्रासितः / ध्रस्तः - ध्रासिता / ध्रस्ता
शतृँ
ध्रासयन् / ध्रसन् - ध्रासयन्ती / ध्रसन्ती
शानच्
ध्रासयमानः / ध्रसमानः - ध्रासयमाना / ध्रसमाना
यत्
ध्रास्यः - ध्रास्या
ण्यत्
ध्रास्यः - ध्रास्या
अच्
ध्रासः / ध्रसः - ध्रासा / ध्रसा
घञ्
ध्रासः
क्तिन्
ध्रस्तिः
युच्
ध्रासना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः