कृदन्तरूपाणि - धू + क्तवतुँ - धूञ् कम्पने इत्येके - स्वादिः - अनिट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
धूतवत् (पुं)
धूतवान्
धूतवती (स्त्री)
धूतवती
धूतवत् (नपुं)
धूतवत् / धूतवद्