कृदन्तरूपाणि - धि - धि धारणे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
धयनम्
अनीयर्
धयनीयः - धयनीया
ण्वुल्
धायकः - धायिका
तुमुँन्
धेतुम्
तव्य
धेतव्यः - धेतव्या
तृच्
धेता - धेत्री
क्त्वा
धित्वा
क्तवतुँ
धितवान् - धितवती
क्त
धितः - धिता
शतृँ
धियन् - धियन्ती / धियती
यत्
धेयः - धेया
अच्
धयः - धया
क्तिन्
धितिः


सनादि प्रत्ययाः

उपसर्गाः