कृदन्तरूपाणि - धण् - धणँ शब्दार्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
धणनम्
अनीयर्
धणनीयः - धणनीया
ण्वुल्
धाणकः - धाणिका
तुमुँन्
धणितुम्
तव्य
धणितव्यः - धणितव्या
तृच्
धणिता - धणित्री
क्त्वा
धणित्वा
क्तवतुँ
धणितवान् - धणितवती
क्त
धणितः - धणिता
शतृँ
धणन् - धणन्ती
ण्यत्
धाण्यः - धाण्या
अच्
धणः - धणा
घञ्
धाणः
क्तिन्
धणितिः


सनादि प्रत्ययाः

उपसर्गाः