कृदन्तरूपाणि - धक्क् - धक्कँ नाशने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
धक्कनम्
अनीयर्
धक्कनीयः - धक्कनीया
ण्वुल्
धक्ककः - धक्किका
तुमुँन्
धक्कयितुम्
तव्य
धक्कयितव्यः - धक्कयितव्या
तृच्
धक्कयिता - धक्कयित्री
क्त्वा
धक्कयित्वा
क्तवतुँ
धक्कितवान् - धक्कितवती
क्त
धक्कितः - धक्किता
शतृँ
धक्कयन् - धक्कयन्ती
शानच्
धक्कयमानः - धक्कयमाना
यत्
धक्क्यः - धक्क्या
अच्
धक्कः - धक्का
युच्
धक्कना


सनादि प्रत्ययाः

उपसर्गाः