कृदन्तरूपाणि - द्रू - द्रूञ् हिंसायाम् - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
द्रवणम्
अनीयर्
द्रवणीयः - द्रवणीया
ण्वुल्
द्रावकः - द्राविका
तुमुँन्
द्रवितुम्
तव्य
द्रवितव्यः - द्रवितव्या
तृच्
द्रविता - द्रवित्री
क्त्वा
द्रूत्वा
क्तवतुँ
द्रूतवान् - द्रूतवती
क्त
द्रूतः - द्रूता
शतृँ
द्रूणन् - द्रूणती
शानच्
द्रूणानः - द्रूणाना
यत्
द्रव्यः - द्रव्या
ण्यत्
द्राव्यः - द्राव्या
अच्
द्रवः - द्रवा
अप्
द्रवः
क्तिन्
द्रूतिः


सनादि प्रत्ययाः

उपसर्गाः