कृदन्तरूपाणि - दॄ - दॄ विदारणे - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दरणम्
अनीयर्
दरणीयः - दरणीया
ण्वुल्
दारकः - दारिका
तुमुँन्
दरीतुम् / दरितुम्
तव्य
दरीतव्यः / दरितव्यः - दरीतव्या / दरितव्या
तृच्
दरीता / दरिता - दरीत्री / दरित्री
क्त्वा
दीर्त्वा
क्तवतुँ
दीर्णवान् - दीर्णवती
क्त
दीर्णः - दीर्णा
शतृँ
दृणन् - दृणती
ण्यत्
दार्यः - दार्या
अच्
दरः - दरा
अप्
दरः
क्तिन्
दीर्णिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः