कृदन्तरूपाणि - दृम्प् - दृम्पँ उत्क्लेशे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दृम्पणम्
अनीयर्
दृम्पणीयः - दृम्पणीया
ण्वुल्
दृम्पकः - दृम्पिका
तुमुँन्
दृम्पितुम्
तव्य
दृम्पितव्यः - दृम्पितव्या
तृच्
दृम्पिता - दृम्पित्री
क्त्वा
दृम्पित्वा
क्तवतुँ
दृपितवान् - दृपितवती
क्त
दृपितः - दृपिता
शतृँ
दृपन् - दृपन्ती / दृपती
ण्यत्
दृम्प्यः - दृम्प्या
अच्
दृम्पः - दृम्पा
घञ्
दृम्पः
क्तिन्
दृप्तिः
दृम्पा


सनादि प्रत्ययाः

उपसर्गाः