कृदन्तरूपाणि - दुस् + स्पन्द् - स्पदिँ किञ्चिच्चलने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्पन्दनम् / दुःस्पन्दनम् / दुस्स्पन्दनम्
अनीयर्
दुस्पन्दनीयः / दुःस्पन्दनीयः / दुस्स्पन्दनीयः - दुस्पन्दनीया / दुःस्पन्दनीया / दुस्स्पन्दनीया
ण्वुल्
दुस्पन्दकः / दुःस्पन्दकः / दुस्स्पन्दकः - दुस्पन्दिका / दुःस्पन्दिका / दुस्स्पन्दिका
तुमुँन्
दुस्पन्दितुम् / दुःस्पन्दितुम् / दुस्स्पन्दितुम्
तव्य
दुस्पन्दितव्यः / दुःस्पन्दितव्यः / दुस्स्पन्दितव्यः - दुस्पन्दितव्या / दुःस्पन्दितव्या / दुस्स्पन्दितव्या
तृच्
दुस्पन्दिता / दुःस्पन्दिता / दुस्स्पन्दिता - दुस्पन्दित्री / दुःस्पन्दित्री / दुस्स्पन्दित्री
ल्यप्
दुस्पन्द्य / दुःस्पन्द्य / दुस्स्पन्द्य
क्तवतुँ
दुस्पन्दितवान् / दुःस्पन्दितवान् / दुस्स्पन्दितवान् - दुस्पन्दितवती / दुःस्पन्दितवती / दुस्स्पन्दितवती
क्त
दुस्पन्दितः / दुःस्पन्दितः / दुस्स्पन्दितः - दुस्पन्दिता / दुःस्पन्दिता / दुस्स्पन्दिता
शानच्
दुस्पन्दमानः / दुःस्पन्दमानः / दुस्स्पन्दमानः - दुस्पन्दमाना / दुःस्पन्दमाना / दुस्स्पन्दमाना
ण्यत्
दुस्पन्द्यः / दुःस्पन्द्यः / दुस्स्पन्द्यः - दुस्पन्द्या / दुःस्पन्द्या / दुस्स्पन्द्या
अच्
दुस्पन्दः / दुःस्पन्दः / दुस्स्पन्दः - दुस्पन्दा - दुःस्पन्दा - दुस्स्पन्दा
घञ्
दुस्पन्दः / दुःस्पन्दः / दुस्स्पन्दः
दुस्पन्दा / दुःस्पन्दा / दुस्स्पन्दा


सनादि प्रत्ययाः

उपसर्गाः