कृदन्तरूपाणि - दुस् + संस्त् - षस्तिँ स्वप्ने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःसंस्तनम् / दुस्संस्तनम्
अनीयर्
दुःसंस्तनीयः / दुस्संस्तनीयः - दुःसंस्तनीया / दुस्संस्तनीया
ण्वुल्
दुःसंस्तकः / दुस्संस्तकः - दुःसंस्तिका / दुस्संस्तिका
तुमुँन्
दुःसंस्तितुम् / दुस्संस्तितुम्
तव्य
दुःसंस्तितव्यः / दुस्संस्तितव्यः - दुःसंस्तितव्या / दुस्संस्तितव्या
तृच्
दुःसंस्तिता / दुस्संस्तिता - दुःसंस्तित्री / दुस्संस्तित्री
ल्यप्
दुःसंस्त्य / दुस्संस्त्य
क्तवतुँ
दुःसंस्तितवान् / दुस्संस्तितवान् - दुःसंस्तितवती / दुस्संस्तितवती
क्त
दुःसंस्तितः / दुस्संस्तितः - दुःसंस्तिता / दुस्संस्तिता
शतृँ
दुःसंस्तन् / दुस्संस्तन् - दुःसंस्तती / दुस्संस्तती
ण्यत्
दुःसंस्त्यः / दुस्संस्त्यः - दुःसंस्त्या / दुस्संस्त्या
अच्
दुःसंस्तः / दुस्संस्तः - दुःसंस्ता - दुस्संस्ता
घञ्
दुःसंस्तः / दुस्संस्तः
दुःसंस्ता / दुस्संस्ता


सनादि प्रत्ययाः

उपसर्गाः