कृदन्तरूपाणि - दुस् + वद् - वदँ व्यक्तायां वाचि - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्वदनम्
अनीयर्
दुर्वदनीयः - दुर्वदनीया
ण्वुल्
दुर्वादकः - दुर्वादिका
तुमुँन्
दुर्वदितुम्
तव्य
दुर्वदितव्यः - दुर्वदितव्या
तृच्
दुर्वदिता - दुर्वदित्री
ल्यप्
दुरुद्य
क्तवतुँ
दुरुदितवान् - दुरुदितवती
क्त
दुरुदितः - दुरुदिता
शतृँ
दुर्वदन् - दुर्वदन्ती
शानच्
दुर्वदमानः - दुर्वदमाना
ण्यत्
दुर्वाद्यः - दुर्वाद्या
अच्
दुर्वदावदः / दुर्वदः - दुर्वदावदा - दुर्वदा
घञ्
दुर्वादः
क्तिन्
दुरुदितिः / दुरुत्तिः


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः