कृदन्तरूपाणि - दुस् + वङ्ख् - वखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्वङ्खनम्
अनीयर्
दुर्वङ्खनीयः - दुर्वङ्खनीया
ण्वुल्
दुर्वङ्खकः - दुर्वङ्खिका
तुमुँन्
दुर्वङ्खितुम्
तव्य
दुर्वङ्खितव्यः - दुर्वङ्खितव्या
तृच्
दुर्वङ्खिता - दुर्वङ्खित्री
ल्यप्
दुर्वङ्ख्य
क्तवतुँ
दुर्वङ्खितवान् - दुर्वङ्खितवती
क्त
दुर्वङ्खितः - दुर्वङ्खिता
शतृँ
दुर्वङ्खन् - दुर्वङ्खन्ती
ण्यत्
दुर्वङ्ख्यः - दुर्वङ्ख्या
अच्
दुर्वङ्खः - दुर्वङ्खा
घञ्
दुर्वङ्खः
दुर्वङ्खा


सनादि प्रत्ययाः

उपसर्गाः