कृदन्तरूपाणि - दुस् + मच् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्मचनम्
अनीयर्
दुर्मचनीयः - दुर्मचनीया
ण्वुल्
दुर्माचकः - दुर्माचिका
तुमुँन्
दुर्मचितुम्
तव्य
दुर्मचितव्यः - दुर्मचितव्या
तृच्
दुर्मचिता - दुर्मचित्री
ल्यप्
दुर्मच्य
क्तवतुँ
दुर्मचितवान् - दुर्मचितवती
क्त
दुर्मचितः - दुर्मचिता
शानच्
दुर्मचमानः - दुर्मचमाना
ण्यत्
दुर्माच्यः - दुर्माच्या
अच्
दुर्मचः - दुर्मचा
घञ्
दुर्माचः
क्तिन्
दुर्मक्तिः


सनादि प्रत्ययाः

उपसर्गाः