कृदन्तरूपाणि - दुस् + फक्क् - फक्कँ निचैर्गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्फक्कनम्
अनीयर्
दुष्फक्कनीयः - दुष्फक्कनीया
ण्वुल्
दुष्फक्ककः - दुष्फक्किका
तुमुँन्
दुष्फक्कितुम्
तव्य
दुष्फक्कितव्यः - दुष्फक्कितव्या
तृच्
दुष्फक्किता - दुष्फक्कित्री
ल्यप्
दुष्फक्क्य
क्तवतुँ
दुष्फक्कितवान् - दुष्फक्कितवती
क्त
दुष्फक्कितः - दुष्फक्किता
शतृँ
दुष्फक्कन् - दुष्फक्कन्ती
ण्यत्
दुष्फक्क्यः - दुष्फक्क्या
अच्
दुष्फक्कः - दुष्फक्का
घञ्
दुष्फक्कः
दुष्फक्का


सनादि प्रत्ययाः

उपसर्गाः