कृदन्तरूपाणि - दुस् + नाथ् - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्नाथनम्
अनीयर्
दुर्नाथनीयः - दुर्नाथनीया
ण्वुल्
दुर्नाथकः - दुर्नाथिका
तुमुँन्
दुर्नाथितुम्
तव्य
दुर्नाथितव्यः - दुर्नाथितव्या
तृच्
दुर्नाथिता - दुर्नाथित्री
ल्यप्
दुर्नाथ्य
क्तवतुँ
दुर्नाथितवान् - दुर्नाथितवती
क्त
दुर्नाथितः - दुर्नाथिता
शतृँ
दुर्नाथन् - दुर्नाथन्ती
शानच्
दुर्नाथमानः - दुर्नाथमाना
ण्यत्
दुर्नाथ्यः - दुर्नाथ्या
अच्
दुर्नाथः - दुर्नाथा
घञ्
दुर्नाथः
दुर्नाथा


सनादि प्रत्ययाः

उपसर्गाः