कृदन्तरूपाणि - दुस् + ज्युत् - ज्युतिँर् भासने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्ज्योतनम्
अनीयर्
दुर्ज्योतनीयः - दुर्ज्योतनीया
ण्वुल्
दुर्ज्योतकः - दुर्ज्योतिका
तुमुँन्
दुर्ज्योतितुम्
तव्य
दुर्ज्योतितव्यः - दुर्ज्योतितव्या
तृच्
दुर्ज्योतिता - दुर्ज्योतित्री
ल्यप्
दुर्ज्युत्य
क्तवतुँ
दुर्ज्योतितवान् / दुर्ज्युतितवान् - दुर्ज्योतितवती / दुर्ज्युतितवती
क्त
दुर्ज्योतितः / दुर्ज्युतितः - दुर्ज्योतिता / दुर्ज्युतिता
शतृँ
दुर्ज्योतन् - दुर्ज्योतन्ती
ण्यत्
दुर्ज्योत्यः - दुर्ज्योत्या
घञ्
दुर्ज्योतः
दुर्ज्युतः - दुर्ज्युता
क्तिन्
दुर्ज्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः