कृदन्तरूपाणि - दुस् + कूर्द् - कुर्दँ क्रीडायामेव - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्कूर्दनम्
अनीयर्
दुष्कूर्दनीयः - दुष्कूर्दनीया
ण्वुल्
दुष्कूर्दकः - दुष्कूर्दिका
तुमुँन्
दुष्कूर्दितुम्
तव्य
दुष्कूर्दितव्यः - दुष्कूर्दितव्या
तृच्
दुष्कूर्दिता - दुष्कूर्दित्री
ल्यप्
दुष्कूर्द्य
क्तवतुँ
दुष्कूर्दितवान् - दुष्कूर्दितवती
क्त
दुष्कूर्दितः - दुष्कूर्दिता
शानच्
दुष्कूर्दमानः - दुष्कूर्दमाना
ण्यत्
दुष्कूर्द्यः - दुष्कूर्द्या
अच्
दुष्कूर्दः - दुष्कूर्दा
घञ्
दुष्कूर्दः
दुष्कूर्दा


सनादि प्रत्ययाः

उपसर्गाः