कृदन्तरूपाणि - दुर् + सीक् + सन् + णिच् - सीकृँ सेचने इत्येके - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःसिसीकिषणम् / दुस्सिसीकिषणम्
अनीयर्
दुःसिसीकिषणीयः / दुस्सिसीकिषणीयः - दुःसिसीकिषणीया / दुस्सिसीकिषणीया
ण्वुल्
दुःसिसीकिषकः / दुस्सिसीकिषकः - दुःसिसीकिषिका / दुस्सिसीकिषिका
तुमुँन्
दुःसिसीकिषयितुम् / दुस्सिसीकिषयितुम्
तव्य
दुःसिसीकिषयितव्यः / दुस्सिसीकिषयितव्यः - दुःसिसीकिषयितव्या / दुस्सिसीकिषयितव्या
तृच्
दुःसिसीकिषयिता / दुस्सिसीकिषयिता - दुःसिसीकिषयित्री / दुस्सिसीकिषयित्री
ल्यप्
दुःसिसीकिषय्य / दुस्सिसीकिषय्य
क्तवतुँ
दुःसिसीकिषितवान् / दुस्सिसीकिषितवान् - दुःसिसीकिषितवती / दुस्सिसीकिषितवती
क्त
दुःसिसीकिषितः / दुस्सिसीकिषितः - दुःसिसीकिषिता / दुस्सिसीकिषिता
शतृँ
दुःसिसीकिषयन् / दुस्सिसीकिषयन् - दुःसिसीकिषयन्ती / दुस्सिसीकिषयन्ती
शानच्
दुःसिसीकिषयमाणः / दुस्सिसीकिषयमाणः - दुःसिसीकिषयमाणा / दुस्सिसीकिषयमाणा
यत्
दुःसिसीकिष्यः / दुस्सिसीकिष्यः - दुःसिसीकिष्या / दुस्सिसीकिष्या
अच्
दुःसिसीकिषः / दुस्सिसीकिषः - दुःसिसीकिषा - दुस्सिसीकिषा
दुःसिसीकिषा / दुस्सिसीकिषा


सनादि प्रत्ययाः

उपसर्गाः