कृदन्तरूपाणि - दुर् + सस् - षसँ स्वप्ने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःससनम् / दुस्ससनम्
अनीयर्
दुःससनीयः / दुस्ससनीयः - दुःससनीया / दुस्ससनीया
ण्वुल्
दुःसासकः / दुस्सासकः - दुःसासिका / दुस्सासिका
तुमुँन्
दुःससितुम् / दुस्ससितुम्
तव्य
दुःससितव्यः / दुस्ससितव्यः - दुःससितव्या / दुस्ससितव्या
तृच्
दुःससिता / दुस्ससिता - दुःससित्री / दुस्ससित्री
ल्यप्
दुःसस्य / दुस्सस्य
क्तवतुँ
दुःससितवान् / दुस्ससितवान् - दुःससितवती / दुस्ससितवती
क्त
दुःससितः / दुस्ससितः - दुःससिता / दुस्ससिता
शतृँ
दुःससन् / दुस्ससन् - दुःससती / दुस्ससती
ण्यत्
दुःसास्यः / दुस्सास्यः - दुःसास्या / दुस्सास्या
अच्
दुःससः / दुस्ससः - दुःससा - दुस्ससा
घञ्
दुःसासः / दुस्सासः
क्तिन्
दुःसस्तिः / दुस्सस्तिः


सनादि प्रत्ययाः

उपसर्गाः