कृदन्तरूपाणि - दुर् + विज् + क्तवतुँ - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
दुर्विग्नवत् (पुं)
दुर्विग्नवान्
दुर्विग्नवती (स्त्री)
दुर्विग्नवती
दुर्विग्नवत् (नपुं)
दुर्विग्नवत् / दुर्विग्नवद्