कृदन्तरूपाणि - दुर् + विज् + क्त - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
दुर्विग्न (पुं)
दुर्विग्नः
दुर्विग्ना (स्त्री)
दुर्विग्ना
दुर्विग्न (नपुं)
दुर्विग्नम्