कृदन्तरूपाणि - दुर् + लङ्ख् + क्तवतुँ - लखिँ गत्यर्थः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
दुर्लङ्खितवत् (पुं)
दुर्लङ्खितवान्
दुर्लङ्खितवती (स्त्री)
दुर्लङ्खितवती
दुर्लङ्खितवत् (नपुं)
दुर्लङ्खितवत् / दुर्लङ्खितवद्