कृदन्तरूपाणि - दुर् + लङ्ख् + सन् - लखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्लिलङ्खिषणम्
अनीयर्
दुर्लिलङ्खिषणीयः - दुर्लिलङ्खिषणीया
ण्वुल्
दुर्लिलङ्खिषकः - दुर्लिलङ्खिषिका
तुमुँन्
दुर्लिलङ्खिषितुम्
तव्य
दुर्लिलङ्खिषितव्यः - दुर्लिलङ्खिषितव्या
तृच्
दुर्लिलङ्खिषिता - दुर्लिलङ्खिषित्री
ल्यप्
दुर्लिलङ्खिष्य
क्तवतुँ
दुर्लिलङ्खिषितवान् - दुर्लिलङ्खिषितवती
क्त
दुर्लिलङ्खिषितः - दुर्लिलङ्खिषिता
शतृँ
दुर्लिलङ्खिषन् - दुर्लिलङ्खिषन्ती
यत्
दुर्लिलङ्खिष्यः - दुर्लिलङ्खिष्या
अच्
दुर्लिलङ्खिषः - दुर्लिलङ्खिषा
घञ्
दुर्लिलङ्खिषः
दुर्लिलङ्खिषा


सनादि प्रत्ययाः

उपसर्गाः