कृदन्तरूपाणि - दुर् + रुध् - रुधिँर् आवरणे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दूरोधनम्
अनीयर्
दूरोधनीयः - दूरोधनीया
ण्वुल्
दूरोधकः - दूरोधिका
तुमुँन्
दूरोद्धुम्
तव्य
दूरोद्धव्यः - दूरोद्धव्या
तृच्
दूरोद्धा - दूरोद्ध्री
ल्यप्
दूरुध्य
क्तवतुँ
दूरुद्धवान् - दूरुद्धवती
क्त
दूरुद्धः - दूरुद्धा
शतृँ
दूरुन्धन् - दूरुन्धती
शानच्
दूरुन्धानः - दूरुन्धाना
ण्यत्
दूरोध्यः - दूरोध्या
घञ्
दूरोधः
दूरुधः - दूरुधा
क्तिन्
दूरुद्धिः
अङ्
दूरुधा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः