कृदन्तरूपाणि - दुर् + राख् - राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दूराखणम्
अनीयर्
दूराखणीयः - दूराखणीया
ण्वुल्
दूराखकः - दूराखिका
तुमुँन्
दूराखितुम्
तव्य
दूराखितव्यः - दूराखितव्या
तृच्
दूराखिता - दूराखित्री
ल्यप्
दूराख्य
क्तवतुँ
दूराखितवान् - दूराखितवती
क्त
दूराखितः - दूराखिता
शतृँ
दूराखन् - दूराखन्ती
ण्यत्
दूराख्यः - दूराख्या
अच्
दूराखः - दूराखा
घञ्
दूराखः
दूराखा


सनादि प्रत्ययाः

उपसर्गाः