कृदन्तरूपाणि - दुर् + यत् - यतीँ प्रयत्ने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्यतनम्
अनीयर्
दुर्यतनीयः - दुर्यतनीया
ण्वुल्
दुर्यातकः - दुर्यातिका
तुमुँन्
दुर्यतितुम्
तव्य
दुर्यतितव्यः - दुर्यतितव्या
तृच्
दुर्यतिता - दुर्यतित्री
ल्यप्
दुर्यत्य
क्तवतुँ
दुर्यत्तवान् - दुर्यत्तवती
क्त
दुर्यत्तः - दुर्यत्ता
शानच्
दुर्यतमानः - दुर्यतमाना
यत्
दुर्यत्यः - दुर्यत्या
अच्
दुर्यतः - दुर्यता
घञ्
दुर्यातः
क्तिन्
दुर्यत्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः