कृदन्तरूपाणि - दुर् + तङ्क् - तकिँ कृच्छ्रजीवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्तङ्कनम्
अनीयर्
दुस्तङ्कनीयः - दुस्तङ्कनीया
ण्वुल्
दुस्तङ्ककः - दुस्तङ्किका
तुमुँन्
दुस्तङ्कितुम्
तव्य
दुस्तङ्कितव्यः - दुस्तङ्कितव्या
तृच्
दुस्तङ्किता - दुस्तङ्कित्री
ल्यप्
दुस्तङ्क्य
क्तवतुँ
दुस्तङ्कितवान् - दुस्तङ्कितवती
क्त
दुस्तङ्कितः - दुस्तङ्किता
शतृँ
दुस्तङ्कन् - दुस्तङ्कन्ती
ण्यत्
दुस्तङ्क्यः - दुस्तङ्क्या
अच्
दुस्तङ्कः - दुस्तङ्का
घञ्
दुस्तङ्कः
दुस्तङ्का


सनादि प्रत्ययाः

उपसर्गाः