कृदन्तरूपाणि - दुर् + खिद् - खिदँ दैन्ये - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्खेदनम्
अनीयर्
दुष्खेदनीयः - दुष्खेदनीया
ण्वुल्
दुष्खेदकः - दुष्खेदिका
तुमुँन्
दुष्खेत्तुम्
तव्य
दुष्खेत्तव्यः - दुष्खेत्तव्या
तृच्
दुष्खेत्ता - दुष्खेत्त्री
ल्यप्
दुष्खिद्य
क्तवतुँ
दुष्खिन्नवान् - दुष्खिन्नवती
क्त
दुष्खिन्नः - दुष्खिन्ना
शानच्
दुष्खिद्यमानः - दुष्खिद्यमाना
ण्यत्
दुष्खेद्यः - दुष्खेद्या
घञ्
दुष्खेदः
दुष्खिदः - दुष्खिदा
अङ्
दुष्खिदा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः