कृदन्तरूपाणि - दुर् + इन्ध् - ञिइन्धीँ दीप्तौ - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरिन्धनम्
अनीयर्
दुरिन्धनीयः - दुरिन्धनीया
ण्वुल्
दुरिन्धकः - दुरिन्धिका
तुमुँन्
दुरिन्धितुम्
तव्य
दुरिन्धितव्यः - दुरिन्धितव्या
तृच्
दुरिन्धिता - दुरिन्धित्री
ल्यप्
दुरिध्य
क्तवतुँ
दुरिद्धवान् - दुरिद्धवती
क्त
दुरिद्धः - दुरिद्धा
शानच्
दुरिन्धानः - दुरिन्धाना
ण्यत्
दुरिन्ध्यः - दुरिन्ध्या
अच्
दुरिन्धः - दुरिन्धा
घञ्
दुरेधः
क्तिन्
दुरिद्धिः
दुरिन्धा


सनादि प्रत्ययाः

उपसर्गाः