कृदन्तरूपाणि - दल् - दलँ विदारणे मित् इति भोजः १९२९ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दलनम् / दालनम्
अनीयर्
दलनीयः / दालनीयः - दलनीया / दालनीया
ण्वुल्
दालकः - दालिका
तुमुँन्
दलयितुम् / दालयितुम् / दलितुम्
तव्य
दलयितव्यः / दालयितव्यः / दलितव्यः - दलयितव्या / दालयितव्या / दलितव्या
तृच्
दलयिता / दालयिता / दलिता - दलयित्री / दालयित्री / दलित्री
क्त्वा
दलयित्वा / दालयित्वा / दलित्वा
क्तवतुँ
दलितवान् / दालितवान् - दलितवती / दालितवती
क्त
दलितः / दालितः - दलिता / दालिता
शतृँ
दलयन् / दालयन् / दलन् - दलयन्ती / दालयन्ती / दलन्ती
शानच्
दलयमानः / दालयमानः / दलमानः - दलयमाना / दालयमाना / दलमाना
यत्
दल्यः / दाल्यः - दल्या / दाल्या
ण्यत्
दाल्यः - दाल्या
अच्
दलः / दालः - दला / दाला
घञ्
दालः
क्तिन्
दलितिः
युच्
दलना / दालना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः